Sanskrit tools

Sanskrit declension


Declension of गवाक्ष gavākṣa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गवाक्षम् gavākṣam
गवाक्षे gavākṣe
गवाक्षाणि gavākṣāṇi
Vocative गवाक्ष gavākṣa
गवाक्षे gavākṣe
गवाक्षाणि gavākṣāṇi
Accusative गवाक्षम् gavākṣam
गवाक्षे gavākṣe
गवाक्षाणि gavākṣāṇi
Instrumental गवाक्षेण gavākṣeṇa
गवाक्षाभ्याम् gavākṣābhyām
गवाक्षैः gavākṣaiḥ
Dative गवाक्षाय gavākṣāya
गवाक्षाभ्याम् gavākṣābhyām
गवाक्षेभ्यः gavākṣebhyaḥ
Ablative गवाक्षात् gavākṣāt
गवाक्षाभ्याम् gavākṣābhyām
गवाक्षेभ्यः gavākṣebhyaḥ
Genitive गवाक्षस्य gavākṣasya
गवाक्षयोः gavākṣayoḥ
गवाक्षाणाम् gavākṣāṇām
Locative गवाक्षे gavākṣe
गवाक्षयोः gavākṣayoḥ
गवाक्षेषु gavākṣeṣu