| Singular | Dual | Plural |
Nominative |
गवाक्षितः
gavākṣitaḥ
|
गवाक्षितौ
gavākṣitau
|
गवाक्षिताः
gavākṣitāḥ
|
Vocative |
गवाक्षित
gavākṣita
|
गवाक्षितौ
gavākṣitau
|
गवाक्षिताः
gavākṣitāḥ
|
Accusative |
गवाक्षितम्
gavākṣitam
|
गवाक्षितौ
gavākṣitau
|
गवाक्षितान्
gavākṣitān
|
Instrumental |
गवाक्षितेन
gavākṣitena
|
गवाक्षिताभ्याम्
gavākṣitābhyām
|
गवाक्षितैः
gavākṣitaiḥ
|
Dative |
गवाक्षिताय
gavākṣitāya
|
गवाक्षिताभ्याम्
gavākṣitābhyām
|
गवाक्षितेभ्यः
gavākṣitebhyaḥ
|
Ablative |
गवाक्षितात्
gavākṣitāt
|
गवाक्षिताभ्याम्
gavākṣitābhyām
|
गवाक्षितेभ्यः
gavākṣitebhyaḥ
|
Genitive |
गवाक्षितस्य
gavākṣitasya
|
गवाक्षितयोः
gavākṣitayoḥ
|
गवाक्षितानाम्
gavākṣitānām
|
Locative |
गवाक्षिते
gavākṣite
|
गवाक्षितयोः
gavākṣitayoḥ
|
गवाक्षितेषु
gavākṣiteṣu
|