Sanskrit tools

Sanskrit declension


Declension of गवाक्षित gavākṣita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गवाक्षितम् gavākṣitam
गवाक्षिते gavākṣite
गवाक्षितानि gavākṣitāni
Vocative गवाक्षित gavākṣita
गवाक्षिते gavākṣite
गवाक्षितानि gavākṣitāni
Accusative गवाक्षितम् gavākṣitam
गवाक्षिते gavākṣite
गवाक्षितानि gavākṣitāni
Instrumental गवाक्षितेन gavākṣitena
गवाक्षिताभ्याम् gavākṣitābhyām
गवाक्षितैः gavākṣitaiḥ
Dative गवाक्षिताय gavākṣitāya
गवाक्षिताभ्याम् gavākṣitābhyām
गवाक्षितेभ्यः gavākṣitebhyaḥ
Ablative गवाक्षितात् gavākṣitāt
गवाक्षिताभ्याम् gavākṣitābhyām
गवाक्षितेभ्यः gavākṣitebhyaḥ
Genitive गवाक्षितस्य gavākṣitasya
गवाक्षितयोः gavākṣitayoḥ
गवाक्षितानाम् gavākṣitānām
Locative गवाक्षिते gavākṣite
गवाक्षितयोः gavākṣitayoḥ
गवाक्षितेषु gavākṣiteṣu