Sanskrit tools

Sanskrit declension


Declension of गवाग्र gavāgra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गवाग्रम् gavāgram
गवाग्रे gavāgre
गवाग्राणि gavāgrāṇi
Vocative गवाग्र gavāgra
गवाग्रे gavāgre
गवाग्राणि gavāgrāṇi
Accusative गवाग्रम् gavāgram
गवाग्रे gavāgre
गवाग्राणि gavāgrāṇi
Instrumental गवाग्रेण gavāgreṇa
गवाग्राभ्याम् gavāgrābhyām
गवाग्रैः gavāgraiḥ
Dative गवाग्राय gavāgrāya
गवाग्राभ्याम् gavāgrābhyām
गवाग्रेभ्यः gavāgrebhyaḥ
Ablative गवाग्रात् gavāgrāt
गवाग्राभ्याम् gavāgrābhyām
गवाग्रेभ्यः gavāgrebhyaḥ
Genitive गवाग्रस्य gavāgrasya
गवाग्रयोः gavāgrayoḥ
गवाग्राणाम् gavāgrāṇām
Locative गवाग्रे gavāgre
गवाग्रयोः gavāgrayoḥ
गवाग्रेषु gavāgreṣu