Sanskrit tools

Sanskrit declension


Declension of गवाञ्च् gavāñc, m.

Reference(s): Müller p. 80, §180 - .
To learn more, see Introduction to nouns with two and three bases in our online grammar.
SingularDualPlural
Nominative गवाङ् gavāṅ
गवाञ्चौ gavāñcau
गवाञ्चः gavāñcaḥ
Vocative गवाङ् gavāṅ
गवाञ्चौ gavāñcau
गवाञ्चः gavāñcaḥ
Accusative गवाञ्चम् gavāñcam
गवाञ्चौ gavāñcau
गवाचः gavācaḥ
Instrumental गवाचा gavācā
गवाग्भ्याम् gavāgbhyām
गवाग्भिः gavāgbhiḥ
Dative गवाचे gavāce
गवाग्भ्याम् gavāgbhyām
गवाग्भ्यः gavāgbhyaḥ
Ablative गवाचः gavācaḥ
गवाग्भ्याम् gavāgbhyām
गवाग्भ्यः gavāgbhyaḥ
Genitive गवाचः gavācaḥ
गवाचोः gavācoḥ
गवाचाम् gavācām
Locative गवाचि gavāci
गवाचोः gavācoḥ
गवाक्षु gavākṣu