Singular | Dual | Plural | |
Nominative |
गवाङ्
gavāṅ |
गवाञ्चौ
gavāñcau |
गवाञ्चः
gavāñcaḥ |
Vocative |
गवाङ्
gavāṅ |
गवाञ्चौ
gavāñcau |
गवाञ्चः
gavāñcaḥ |
Accusative |
गवाञ्चम्
gavāñcam |
गवाञ्चौ
gavāñcau |
गवाचः
gavācaḥ |
Instrumental |
गवाचा
gavācā |
गवाग्भ्याम्
gavāgbhyām |
गवाग्भिः
gavāgbhiḥ |
Dative |
गवाचे
gavāce |
गवाग्भ्याम्
gavāgbhyām |
गवाग्भ्यः
gavāgbhyaḥ |
Ablative |
गवाचः
gavācaḥ |
गवाग्भ्याम्
gavāgbhyām |
गवाग्भ्यः
gavāgbhyaḥ |
Genitive |
गवाचः
gavācaḥ |
गवाचोः
gavācoḥ |
गवाचाम्
gavācām |
Locative |
गवाचि
gavāci |
गवाचोः
gavācoḥ |
गवाक्षु
gavākṣu |