Sanskrit tools

Sanskrit declension


Declension of गवानृत gavānṛta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गवानृतम् gavānṛtam
गवानृते gavānṛte
गवानृतानि gavānṛtāni
Vocative गवानृत gavānṛta
गवानृते gavānṛte
गवानृतानि gavānṛtāni
Accusative गवानृतम् gavānṛtam
गवानृते gavānṛte
गवानृतानि gavānṛtāni
Instrumental गवानृतेन gavānṛtena
गवानृताभ्याम् gavānṛtābhyām
गवानृतैः gavānṛtaiḥ
Dative गवानृताय gavānṛtāya
गवानृताभ्याम् gavānṛtābhyām
गवानृतेभ्यः gavānṛtebhyaḥ
Ablative गवानृतात् gavānṛtāt
गवानृताभ्याम् gavānṛtābhyām
गवानृतेभ्यः gavānṛtebhyaḥ
Genitive गवानृतस्य gavānṛtasya
गवानृतयोः gavānṛtayoḥ
गवानृतानाम् gavānṛtānām
Locative गवानृते gavānṛte
गवानृतयोः gavānṛtayoḥ
गवानृतेषु gavānṛteṣu