Sanskrit tools

Sanskrit declension


Declension of गवामृत gavāmṛta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गवामृतम् gavāmṛtam
गवामृते gavāmṛte
गवामृतानि gavāmṛtāni
Vocative गवामृत gavāmṛta
गवामृते gavāmṛte
गवामृतानि gavāmṛtāni
Accusative गवामृतम् gavāmṛtam
गवामृते gavāmṛte
गवामृतानि gavāmṛtāni
Instrumental गवामृतेन gavāmṛtena
गवामृताभ्याम् gavāmṛtābhyām
गवामृतैः gavāmṛtaiḥ
Dative गवामृताय gavāmṛtāya
गवामृताभ्याम् gavāmṛtābhyām
गवामृतेभ्यः gavāmṛtebhyaḥ
Ablative गवामृतात् gavāmṛtāt
गवामृताभ्याम् gavāmṛtābhyām
गवामृतेभ्यः gavāmṛtebhyaḥ
Genitive गवामृतस्य gavāmṛtasya
गवामृतयोः gavāmṛtayoḥ
गवामृतानाम् gavāmṛtānām
Locative गवामृते gavāmṛte
गवामृतयोः gavāmṛtayoḥ
गवामृतेषु gavāmṛteṣu