Sanskrit tools

Sanskrit declension


Declension of गवाविक gavāvika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गवाविकम् gavāvikam
गवाविके gavāvike
गवाविकानि gavāvikāni
Vocative गवाविक gavāvika
गवाविके gavāvike
गवाविकानि gavāvikāni
Accusative गवाविकम् gavāvikam
गवाविके gavāvike
गवाविकानि gavāvikāni
Instrumental गवाविकेन gavāvikena
गवाविकाभ्याम् gavāvikābhyām
गवाविकैः gavāvikaiḥ
Dative गवाविकाय gavāvikāya
गवाविकाभ्याम् gavāvikābhyām
गवाविकेभ्यः gavāvikebhyaḥ
Ablative गवाविकात् gavāvikāt
गवाविकाभ्याम् gavāvikābhyām
गवाविकेभ्यः gavāvikebhyaḥ
Genitive गवाविकस्य gavāvikasya
गवाविकयोः gavāvikayoḥ
गवाविकानाम् gavāvikānām
Locative गवाविके gavāvike
गवाविकयोः gavāvikayoḥ
गवाविकेषु gavāvikeṣu