Sanskrit tools

Sanskrit declension


Declension of गवाश्व gavāśva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गवाश्वम् gavāśvam
गवाश्वे gavāśve
गवाश्वानि gavāśvāni
Vocative गवाश्व gavāśva
गवाश्वे gavāśve
गवाश्वानि gavāśvāni
Accusative गवाश्वम् gavāśvam
गवाश्वे gavāśve
गवाश्वानि gavāśvāni
Instrumental गवाश्वेन gavāśvena
गवाश्वाभ्याम् gavāśvābhyām
गवाश्वैः gavāśvaiḥ
Dative गवाश्वाय gavāśvāya
गवाश्वाभ्याम् gavāśvābhyām
गवाश्वेभ्यः gavāśvebhyaḥ
Ablative गवाश्वात् gavāśvāt
गवाश्वाभ्याम् gavāśvābhyām
गवाश्वेभ्यः gavāśvebhyaḥ
Genitive गवाश्वस्य gavāśvasya
गवाश्वयोः gavāśvayoḥ
गवाश्वानाम् gavāśvānām
Locative गवाश्वे gavāśve
गवाश्वयोः gavāśvayoḥ
गवाश्वेषु gavāśveṣu