| Singular | Dual | Plural |
Nominative |
गवाम्मेधः
gavāmmedhaḥ
|
गवाम्मेधौ
gavāmmedhau
|
गवाम्मेधाः
gavāmmedhāḥ
|
Vocative |
गवाम्मेध
gavāmmedha
|
गवाम्मेधौ
gavāmmedhau
|
गवाम्मेधाः
gavāmmedhāḥ
|
Accusative |
गवाम्मेधम्
gavāmmedham
|
गवाम्मेधौ
gavāmmedhau
|
गवाम्मेधान्
gavāmmedhān
|
Instrumental |
गवाम्मेधेन
gavāmmedhena
|
गवाम्मेधाभ्याम्
gavāmmedhābhyām
|
गवाम्मेधैः
gavāmmedhaiḥ
|
Dative |
गवाम्मेधाय
gavāmmedhāya
|
गवाम्मेधाभ्याम्
gavāmmedhābhyām
|
गवाम्मेधेभ्यः
gavāmmedhebhyaḥ
|
Ablative |
गवाम्मेधात्
gavāmmedhāt
|
गवाम्मेधाभ्याम्
gavāmmedhābhyām
|
गवाम्मेधेभ्यः
gavāmmedhebhyaḥ
|
Genitive |
गवाम्मेधस्य
gavāmmedhasya
|
गवाम्मेधयोः
gavāmmedhayoḥ
|
गवाम्मेधानाम्
gavāmmedhānām
|
Locative |
गवाम्मेधे
gavāmmedhe
|
गवाम्मेधयोः
gavāmmedhayoḥ
|
गवाम्मेधेषु
gavāmmedheṣu
|