Sanskrit tools

Sanskrit declension


Declension of गविष्ठिर gaviṣṭhira, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गविष्ठिरः gaviṣṭhiraḥ
गविष्ठिरौ gaviṣṭhirau
गविष्ठिराः gaviṣṭhirāḥ
Vocative गविष्ठिर gaviṣṭhira
गविष्ठिरौ gaviṣṭhirau
गविष्ठिराः gaviṣṭhirāḥ
Accusative गविष्ठिरम् gaviṣṭhiram
गविष्ठिरौ gaviṣṭhirau
गविष्ठिरान् gaviṣṭhirān
Instrumental गविष्ठिरेण gaviṣṭhireṇa
गविष्ठिराभ्याम् gaviṣṭhirābhyām
गविष्ठिरैः gaviṣṭhiraiḥ
Dative गविष्ठिराय gaviṣṭhirāya
गविष्ठिराभ्याम् gaviṣṭhirābhyām
गविष्ठिरेभ्यः gaviṣṭhirebhyaḥ
Ablative गविष्ठिरात् gaviṣṭhirāt
गविष्ठिराभ्याम् gaviṣṭhirābhyām
गविष्ठिरेभ्यः gaviṣṭhirebhyaḥ
Genitive गविष्ठिरस्य gaviṣṭhirasya
गविष्ठिरयोः gaviṣṭhirayoḥ
गविष्ठिराणाम् gaviṣṭhirāṇām
Locative गविष्ठिरे gaviṣṭhire
गविष्ठिरयोः gaviṣṭhirayoḥ
गविष्ठिरेषु gaviṣṭhireṣu