| Singular | Dual | Plural |
Nominative |
गविष्ठिरः
gaviṣṭhiraḥ
|
गविष्ठिरौ
gaviṣṭhirau
|
गविष्ठिराः
gaviṣṭhirāḥ
|
Vocative |
गविष्ठिर
gaviṣṭhira
|
गविष्ठिरौ
gaviṣṭhirau
|
गविष्ठिराः
gaviṣṭhirāḥ
|
Accusative |
गविष्ठिरम्
gaviṣṭhiram
|
गविष्ठिरौ
gaviṣṭhirau
|
गविष्ठिरान्
gaviṣṭhirān
|
Instrumental |
गविष्ठिरेण
gaviṣṭhireṇa
|
गविष्ठिराभ्याम्
gaviṣṭhirābhyām
|
गविष्ठिरैः
gaviṣṭhiraiḥ
|
Dative |
गविष्ठिराय
gaviṣṭhirāya
|
गविष्ठिराभ्याम्
gaviṣṭhirābhyām
|
गविष्ठिरेभ्यः
gaviṣṭhirebhyaḥ
|
Ablative |
गविष्ठिरात्
gaviṣṭhirāt
|
गविष्ठिराभ्याम्
gaviṣṭhirābhyām
|
गविष्ठिरेभ्यः
gaviṣṭhirebhyaḥ
|
Genitive |
गविष्ठिरस्य
gaviṣṭhirasya
|
गविष्ठिरयोः
gaviṣṭhirayoḥ
|
गविष्ठिराणाम्
gaviṣṭhirāṇām
|
Locative |
गविष्ठिरे
gaviṣṭhire
|
गविष्ठिरयोः
gaviṣṭhirayoḥ
|
गविष्ठिरेषु
gaviṣṭhireṣu
|