Singular | Dual | Plural | |
Nominative |
गविष्ठः
gaviṣṭhaḥ |
गविष्ठौ
gaviṣṭhau |
गविष्ठाः
gaviṣṭhāḥ |
Vocative |
गविष्ठ
gaviṣṭha |
गविष्ठौ
gaviṣṭhau |
गविष्ठाः
gaviṣṭhāḥ |
Accusative |
गविष्ठम्
gaviṣṭham |
गविष्ठौ
gaviṣṭhau |
गविष्ठान्
gaviṣṭhān |
Instrumental |
गविष्ठेन
gaviṣṭhena |
गविष्ठाभ्याम्
gaviṣṭhābhyām |
गविष्ठैः
gaviṣṭhaiḥ |
Dative |
गविष्ठाय
gaviṣṭhāya |
गविष्ठाभ्याम्
gaviṣṭhābhyām |
गविष्ठेभ्यः
gaviṣṭhebhyaḥ |
Ablative |
गविष्ठात्
gaviṣṭhāt |
गविष्ठाभ्याम्
gaviṣṭhābhyām |
गविष्ठेभ्यः
gaviṣṭhebhyaḥ |
Genitive |
गविष्ठस्य
gaviṣṭhasya |
गविष्ठयोः
gaviṣṭhayoḥ |
गविष्ठानाम्
gaviṣṭhānām |
Locative |
गविष्ठे
gaviṣṭhe |
गविष्ठयोः
gaviṣṭhayoḥ |
गविष्ठेषु
gaviṣṭheṣu |