Sanskrit tools

Sanskrit declension


Declension of गविष्ठ gaviṣṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गविष्ठः gaviṣṭhaḥ
गविष्ठौ gaviṣṭhau
गविष्ठाः gaviṣṭhāḥ
Vocative गविष्ठ gaviṣṭha
गविष्ठौ gaviṣṭhau
गविष्ठाः gaviṣṭhāḥ
Accusative गविष्ठम् gaviṣṭham
गविष्ठौ gaviṣṭhau
गविष्ठान् gaviṣṭhān
Instrumental गविष्ठेन gaviṣṭhena
गविष्ठाभ्याम् gaviṣṭhābhyām
गविष्ठैः gaviṣṭhaiḥ
Dative गविष्ठाय gaviṣṭhāya
गविष्ठाभ्याम् gaviṣṭhābhyām
गविष्ठेभ्यः gaviṣṭhebhyaḥ
Ablative गविष्ठात् gaviṣṭhāt
गविष्ठाभ्याम् gaviṣṭhābhyām
गविष्ठेभ्यः gaviṣṭhebhyaḥ
Genitive गविष्ठस्य gaviṣṭhasya
गविष्ठयोः gaviṣṭhayoḥ
गविष्ठानाम् gaviṣṭhānām
Locative गविष्ठे gaviṣṭhe
गविष्ठयोः gaviṣṭhayoḥ
गविष्ठेषु gaviṣṭheṣu