| Singular | Dual | Plural |
Nominative |
गवेष्ठी
gaveṣṭhī
|
गवेष्ठिनौ
gaveṣṭhinau
|
गवेष्ठिनः
gaveṣṭhinaḥ
|
Vocative |
गवेष्ठिन्
gaveṣṭhin
|
गवेष्ठिनौ
gaveṣṭhinau
|
गवेष्ठिनः
gaveṣṭhinaḥ
|
Accusative |
गवेष्ठिनम्
gaveṣṭhinam
|
गवेष्ठिनौ
gaveṣṭhinau
|
गवेष्ठिनः
gaveṣṭhinaḥ
|
Instrumental |
गवेष्ठिना
gaveṣṭhinā
|
गवेष्ठिभ्याम्
gaveṣṭhibhyām
|
गवेष्ठिभिः
gaveṣṭhibhiḥ
|
Dative |
गवेष्ठिने
gaveṣṭhine
|
गवेष्ठिभ्याम्
gaveṣṭhibhyām
|
गवेष्ठिभ्यः
gaveṣṭhibhyaḥ
|
Ablative |
गवेष्ठिनः
gaveṣṭhinaḥ
|
गवेष्ठिभ्याम्
gaveṣṭhibhyām
|
गवेष्ठिभ्यः
gaveṣṭhibhyaḥ
|
Genitive |
गवेष्ठिनः
gaveṣṭhinaḥ
|
गवेष्ठिनोः
gaveṣṭhinoḥ
|
गवेष्ठिनाम्
gaveṣṭhinām
|
Locative |
गवेष्ठिनि
gaveṣṭhini
|
गवेष्ठिनोः
gaveṣṭhinoḥ
|
गवेष्ठिषु
gaveṣṭhiṣu
|