Sanskrit tools

Sanskrit declension


Declension of गवेष्ठिन् gaveṣṭhin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative गवेष्ठी gaveṣṭhī
गवेष्ठिनौ gaveṣṭhinau
गवेष्ठिनः gaveṣṭhinaḥ
Vocative गवेष्ठिन् gaveṣṭhin
गवेष्ठिनौ gaveṣṭhinau
गवेष्ठिनः gaveṣṭhinaḥ
Accusative गवेष्ठिनम् gaveṣṭhinam
गवेष्ठिनौ gaveṣṭhinau
गवेष्ठिनः gaveṣṭhinaḥ
Instrumental गवेष्ठिना gaveṣṭhinā
गवेष्ठिभ्याम् gaveṣṭhibhyām
गवेष्ठिभिः gaveṣṭhibhiḥ
Dative गवेष्ठिने gaveṣṭhine
गवेष्ठिभ्याम् gaveṣṭhibhyām
गवेष्ठिभ्यः gaveṣṭhibhyaḥ
Ablative गवेष्ठिनः gaveṣṭhinaḥ
गवेष्ठिभ्याम् gaveṣṭhibhyām
गवेष्ठिभ्यः gaveṣṭhibhyaḥ
Genitive गवेष्ठिनः gaveṣṭhinaḥ
गवेष्ठिनोः gaveṣṭhinoḥ
गवेष्ठिनाम् gaveṣṭhinām
Locative गवेष्ठिनि gaveṣṭhini
गवेष्ठिनोः gaveṣṭhinoḥ
गवेष्ठिषु gaveṣṭhiṣu