Sanskrit tools

Sanskrit declension


Declension of गवल्गण gavalgaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गवल्गणः gavalgaṇaḥ
गवल्गणौ gavalgaṇau
गवल्गणाः gavalgaṇāḥ
Vocative गवल्गण gavalgaṇa
गवल्गणौ gavalgaṇau
गवल्गणाः gavalgaṇāḥ
Accusative गवल्गणम् gavalgaṇam
गवल्गणौ gavalgaṇau
गवल्गणान् gavalgaṇān
Instrumental गवल्गणेन gavalgaṇena
गवल्गणाभ्याम् gavalgaṇābhyām
गवल्गणैः gavalgaṇaiḥ
Dative गवल्गणाय gavalgaṇāya
गवल्गणाभ्याम् gavalgaṇābhyām
गवल्गणेभ्यः gavalgaṇebhyaḥ
Ablative गवल्गणात् gavalgaṇāt
गवल्गणाभ्याम् gavalgaṇābhyām
गवल्गणेभ्यः gavalgaṇebhyaḥ
Genitive गवल्गणस्य gavalgaṇasya
गवल्गणयोः gavalgaṇayoḥ
गवल्गणानाम् gavalgaṇānām
Locative गवल्गणे gavalgaṇe
गवल्गणयोः gavalgaṇayoḥ
गवल्गणेषु gavalgaṇeṣu