| Singular | Dual | Plural |
Nominative |
गवेधुका
gavedhukā
|
गवेधुके
gavedhuke
|
गवेधुकाः
gavedhukāḥ
|
Vocative |
गवेधुके
gavedhuke
|
गवेधुके
gavedhuke
|
गवेधुकाः
gavedhukāḥ
|
Accusative |
गवेधुकाम्
gavedhukām
|
गवेधुके
gavedhuke
|
गवेधुकाः
gavedhukāḥ
|
Instrumental |
गवेधुकया
gavedhukayā
|
गवेधुकाभ्याम्
gavedhukābhyām
|
गवेधुकाभिः
gavedhukābhiḥ
|
Dative |
गवेधुकायै
gavedhukāyai
|
गवेधुकाभ्याम्
gavedhukābhyām
|
गवेधुकाभ्यः
gavedhukābhyaḥ
|
Ablative |
गवेधुकायाः
gavedhukāyāḥ
|
गवेधुकाभ्याम्
gavedhukābhyām
|
गवेधुकाभ्यः
gavedhukābhyaḥ
|
Genitive |
गवेधुकायाः
gavedhukāyāḥ
|
गवेधुकयोः
gavedhukayoḥ
|
गवेधुकानाम्
gavedhukānām
|
Locative |
गवेधुकायाम्
gavedhukāyām
|
गवेधुकयोः
gavedhukayoḥ
|
गवेधुकासु
gavedhukāsu
|