| Singular | Dual | Plural |
Nominative |
गवेधुकासक्तुः
gavedhukāsaktuḥ
|
गवेधुकासक्तू
gavedhukāsaktū
|
गवेधुकासक्तवः
gavedhukāsaktavaḥ
|
Vocative |
गवेधुकासक्तो
gavedhukāsakto
|
गवेधुकासक्तू
gavedhukāsaktū
|
गवेधुकासक्तवः
gavedhukāsaktavaḥ
|
Accusative |
गवेधुकासक्तुम्
gavedhukāsaktum
|
गवेधुकासक्तू
gavedhukāsaktū
|
गवेधुकासक्तून्
gavedhukāsaktūn
|
Instrumental |
गवेधुकासक्तुना
gavedhukāsaktunā
|
गवेधुकासक्तुभ्याम्
gavedhukāsaktubhyām
|
गवेधुकासक्तुभिः
gavedhukāsaktubhiḥ
|
Dative |
गवेधुकासक्तवे
gavedhukāsaktave
|
गवेधुकासक्तुभ्याम्
gavedhukāsaktubhyām
|
गवेधुकासक्तुभ्यः
gavedhukāsaktubhyaḥ
|
Ablative |
गवेधुकासक्तोः
gavedhukāsaktoḥ
|
गवेधुकासक्तुभ्याम्
gavedhukāsaktubhyām
|
गवेधुकासक्तुभ्यः
gavedhukāsaktubhyaḥ
|
Genitive |
गवेधुकासक्तोः
gavedhukāsaktoḥ
|
गवेधुकासक्त्वोः
gavedhukāsaktvoḥ
|
गवेधुकासक्तूनाम्
gavedhukāsaktūnām
|
Locative |
गवेधुकासक्तौ
gavedhukāsaktau
|
गवेधुकासक्त्वोः
gavedhukāsaktvoḥ
|
गवेधुकासक्तुषु
gavedhukāsaktuṣu
|