Sanskrit tools

Sanskrit declension


Declension of गवेधुकासक्तु gavedhukāsaktu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गवेधुकासक्तुः gavedhukāsaktuḥ
गवेधुकासक्तू gavedhukāsaktū
गवेधुकासक्तवः gavedhukāsaktavaḥ
Vocative गवेधुकासक्तो gavedhukāsakto
गवेधुकासक्तू gavedhukāsaktū
गवेधुकासक्तवः gavedhukāsaktavaḥ
Accusative गवेधुकासक्तुम् gavedhukāsaktum
गवेधुकासक्तू gavedhukāsaktū
गवेधुकासक्तून् gavedhukāsaktūn
Instrumental गवेधुकासक्तुना gavedhukāsaktunā
गवेधुकासक्तुभ्याम् gavedhukāsaktubhyām
गवेधुकासक्तुभिः gavedhukāsaktubhiḥ
Dative गवेधुकासक्तवे gavedhukāsaktave
गवेधुकासक्तुभ्याम् gavedhukāsaktubhyām
गवेधुकासक्तुभ्यः gavedhukāsaktubhyaḥ
Ablative गवेधुकासक्तोः gavedhukāsaktoḥ
गवेधुकासक्तुभ्याम् gavedhukāsaktubhyām
गवेधुकासक्तुभ्यः gavedhukāsaktubhyaḥ
Genitive गवेधुकासक्तोः gavedhukāsaktoḥ
गवेधुकासक्त्वोः gavedhukāsaktvoḥ
गवेधुकासक्तूनाम् gavedhukāsaktūnām
Locative गवेधुकासक्तौ gavedhukāsaktau
गवेधुकासक्त्वोः gavedhukāsaktvoḥ
गवेधुकासक्तुषु gavedhukāsaktuṣu