Singular | Dual | Plural | |
Nominative |
गहनवान्
gahanavān |
गहनवन्तौ
gahanavantau |
गहनवन्तः
gahanavantaḥ |
Vocative |
गहनवन्
gahanavan |
गहनवन्तौ
gahanavantau |
गहनवन्तः
gahanavantaḥ |
Accusative |
गहनवन्तम्
gahanavantam |
गहनवन्तौ
gahanavantau |
गहनवतः
gahanavataḥ |
Instrumental |
गहनवता
gahanavatā |
गहनवद्भ्याम्
gahanavadbhyām |
गहनवद्भिः
gahanavadbhiḥ |
Dative |
गहनवते
gahanavate |
गहनवद्भ्याम्
gahanavadbhyām |
गहनवद्भ्यः
gahanavadbhyaḥ |
Ablative |
गहनवतः
gahanavataḥ |
गहनवद्भ्याम्
gahanavadbhyām |
गहनवद्भ्यः
gahanavadbhyaḥ |
Genitive |
गहनवतः
gahanavataḥ |
गहनवतोः
gahanavatoḥ |
गहनवताम्
gahanavatām |
Locative |
गहनवति
gahanavati |
गहनवतोः
gahanavatoḥ |
गहनवत्सु
gahanavatsu |