Sanskrit tools

Sanskrit declension


Declension of गहनवत् gahanavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative गहनवान् gahanavān
गहनवन्तौ gahanavantau
गहनवन्तः gahanavantaḥ
Vocative गहनवन् gahanavan
गहनवन्तौ gahanavantau
गहनवन्तः gahanavantaḥ
Accusative गहनवन्तम् gahanavantam
गहनवन्तौ gahanavantau
गहनवतः gahanavataḥ
Instrumental गहनवता gahanavatā
गहनवद्भ्याम् gahanavadbhyām
गहनवद्भिः gahanavadbhiḥ
Dative गहनवते gahanavate
गहनवद्भ्याम् gahanavadbhyām
गहनवद्भ्यः gahanavadbhyaḥ
Ablative गहनवतः gahanavataḥ
गहनवद्भ्याम् gahanavadbhyām
गहनवद्भ्यः gahanavadbhyaḥ
Genitive गहनवतः gahanavataḥ
गहनवतोः gahanavatoḥ
गहनवताम् gahanavatām
Locative गहनवति gahanavati
गहनवतोः gahanavatoḥ
गहनवत्सु gahanavatsu