Sanskrit tools

Sanskrit declension


Declension of गहनीकृता gahanīkṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गहनीकृता gahanīkṛtā
गहनीकृते gahanīkṛte
गहनीकृताः gahanīkṛtāḥ
Vocative गहनीकृते gahanīkṛte
गहनीकृते gahanīkṛte
गहनीकृताः gahanīkṛtāḥ
Accusative गहनीकृताम् gahanīkṛtām
गहनीकृते gahanīkṛte
गहनीकृताः gahanīkṛtāḥ
Instrumental गहनीकृतया gahanīkṛtayā
गहनीकृताभ्याम् gahanīkṛtābhyām
गहनीकृताभिः gahanīkṛtābhiḥ
Dative गहनीकृतायै gahanīkṛtāyai
गहनीकृताभ्याम् gahanīkṛtābhyām
गहनीकृताभ्यः gahanīkṛtābhyaḥ
Ablative गहनीकृतायाः gahanīkṛtāyāḥ
गहनीकृताभ्याम् gahanīkṛtābhyām
गहनीकृताभ्यः gahanīkṛtābhyaḥ
Genitive गहनीकृतायाः gahanīkṛtāyāḥ
गहनीकृतयोः gahanīkṛtayoḥ
गहनीकृतानाम् gahanīkṛtānām
Locative गहनीकृतायाम् gahanīkṛtāyām
गहनीकृतयोः gahanīkṛtayoḥ
गहनीकृतासु gahanīkṛtāsu