| Singular | Dual | Plural |
Nominative |
गह्वरेष्ठा
gahvareṣṭhā
|
गह्वरेष्ठे
gahvareṣṭhe
|
गह्वरेष्ठाः
gahvareṣṭhāḥ
|
Vocative |
गह्वरेष्ठे
gahvareṣṭhe
|
गह्वरेष्ठे
gahvareṣṭhe
|
गह्वरेष्ठाः
gahvareṣṭhāḥ
|
Accusative |
गह्वरेष्ठाम्
gahvareṣṭhām
|
गह्वरेष्ठे
gahvareṣṭhe
|
गह्वरेष्ठाः
gahvareṣṭhāḥ
|
Instrumental |
गह्वरेष्ठया
gahvareṣṭhayā
|
गह्वरेष्ठाभ्याम्
gahvareṣṭhābhyām
|
गह्वरेष्ठाभिः
gahvareṣṭhābhiḥ
|
Dative |
गह्वरेष्ठायै
gahvareṣṭhāyai
|
गह्वरेष्ठाभ्याम्
gahvareṣṭhābhyām
|
गह्वरेष्ठाभ्यः
gahvareṣṭhābhyaḥ
|
Ablative |
गह्वरेष्ठायाः
gahvareṣṭhāyāḥ
|
गह्वरेष्ठाभ्याम्
gahvareṣṭhābhyām
|
गह्वरेष्ठाभ्यः
gahvareṣṭhābhyaḥ
|
Genitive |
गह्वरेष्ठायाः
gahvareṣṭhāyāḥ
|
गह्वरेष्ठयोः
gahvareṣṭhayoḥ
|
गह्वरेष्ठानाम्
gahvareṣṭhānām
|
Locative |
गह्वरेष्ठायाम्
gahvareṣṭhāyām
|
गह्वरेष्ठयोः
gahvareṣṭhayoḥ
|
गह्वरेष्ठासु
gahvareṣṭhāsu
|