| Singular | Dual | Plural |
Nominative |
गह्वरेष्ठम्
gahvareṣṭham
|
गह्वरेष्ठे
gahvareṣṭhe
|
गह्वरेष्ठानि
gahvareṣṭhāni
|
Vocative |
गह्वरेष्ठ
gahvareṣṭha
|
गह्वरेष्ठे
gahvareṣṭhe
|
गह्वरेष्ठानि
gahvareṣṭhāni
|
Accusative |
गह्वरेष्ठम्
gahvareṣṭham
|
गह्वरेष्ठे
gahvareṣṭhe
|
गह्वरेष्ठानि
gahvareṣṭhāni
|
Instrumental |
गह्वरेष्ठेन
gahvareṣṭhena
|
गह्वरेष्ठाभ्याम्
gahvareṣṭhābhyām
|
गह्वरेष्ठैः
gahvareṣṭhaiḥ
|
Dative |
गह्वरेष्ठाय
gahvareṣṭhāya
|
गह्वरेष्ठाभ्याम्
gahvareṣṭhābhyām
|
गह्वरेष्ठेभ्यः
gahvareṣṭhebhyaḥ
|
Ablative |
गह्वरेष्ठात्
gahvareṣṭhāt
|
गह्वरेष्ठाभ्याम्
gahvareṣṭhābhyām
|
गह्वरेष्ठेभ्यः
gahvareṣṭhebhyaḥ
|
Genitive |
गह्वरेष्ठस्य
gahvareṣṭhasya
|
गह्वरेष्ठयोः
gahvareṣṭhayoḥ
|
गह्वरेष्ठानाम्
gahvareṣṭhānām
|
Locative |
गह्वरेष्ठे
gahvareṣṭhe
|
गह्वरेष्ठयोः
gahvareṣṭhayoḥ
|
गह्वरेष्ठेषु
gahvareṣṭheṣu
|