Singular | Dual | Plural | |
Nominative |
गातुवित्
gātuvit |
गातुविदी
gātuvidī |
गातुविन्दि
gātuvindi |
Vocative |
गातुवित्
gātuvit |
गातुविदी
gātuvidī |
गातुविन्दि
gātuvindi |
Accusative |
गातुवित्
gātuvit |
गातुविदी
gātuvidī |
गातुविन्दि
gātuvindi |
Instrumental |
गातुविदा
gātuvidā |
गातुविद्भ्याम्
gātuvidbhyām |
गातुविद्भिः
gātuvidbhiḥ |
Dative |
गातुविदे
gātuvide |
गातुविद्भ्याम्
gātuvidbhyām |
गातुविद्भ्यः
gātuvidbhyaḥ |
Ablative |
गातुविदः
gātuvidaḥ |
गातुविद्भ्याम्
gātuvidbhyām |
गातुविद्भ्यः
gātuvidbhyaḥ |
Genitive |
गातुविदः
gātuvidaḥ |
गातुविदोः
gātuvidoḥ |
गातुविदाम्
gātuvidām |
Locative |
गातुविदि
gātuvidi |
गातुविदोः
gātuvidoḥ |
गातुवित्सु
gātuvitsu |