Sanskrit tools

Sanskrit declension


Declension of गातुविद् gātuvid, n.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative गातुवित् gātuvit
गातुविदी gātuvidī
गातुविन्दि gātuvindi
Vocative गातुवित् gātuvit
गातुविदी gātuvidī
गातुविन्दि gātuvindi
Accusative गातुवित् gātuvit
गातुविदी gātuvidī
गातुविन्दि gātuvindi
Instrumental गातुविदा gātuvidā
गातुविद्भ्याम् gātuvidbhyām
गातुविद्भिः gātuvidbhiḥ
Dative गातुविदे gātuvide
गातुविद्भ्याम् gātuvidbhyām
गातुविद्भ्यः gātuvidbhyaḥ
Ablative गातुविदः gātuvidaḥ
गातुविद्भ्याम् gātuvidbhyām
गातुविद्भ्यः gātuvidbhyaḥ
Genitive गातुविदः gātuvidaḥ
गातुविदोः gātuvidoḥ
गातुविदाम् gātuvidām
Locative गातुविदि gātuvidi
गातुविदोः gātuvidoḥ
गातुवित्सु gātuvitsu