Singular | Dual | Plural | |
Nominative |
गात्रः
gātraḥ |
गात्रौ
gātrau |
गात्राः
gātrāḥ |
Vocative |
गात्र
gātra |
गात्रौ
gātrau |
गात्राः
gātrāḥ |
Accusative |
गात्रम्
gātram |
गात्रौ
gātrau |
गात्रान्
gātrān |
Instrumental |
गात्रेण
gātreṇa |
गात्राभ्याम्
gātrābhyām |
गात्रैः
gātraiḥ |
Dative |
गात्राय
gātrāya |
गात्राभ्याम्
gātrābhyām |
गात्रेभ्यः
gātrebhyaḥ |
Ablative |
गात्रात्
gātrāt |
गात्राभ्याम्
gātrābhyām |
गात्रेभ्यः
gātrebhyaḥ |
Genitive |
गात्रस्य
gātrasya |
गात्रयोः
gātrayoḥ |
गात्राणाम्
gātrāṇām |
Locative |
गात्रे
gātre |
गात्रयोः
gātrayoḥ |
गात्रेषु
gātreṣu |