Singular | Dual | Plural | |
Nominative |
गात्रा
gātrā |
गात्रे
gātre |
गात्राः
gātrāḥ |
Vocative |
गात्रे
gātre |
गात्रे
gātre |
गात्राः
gātrāḥ |
Accusative |
गात्राम्
gātrām |
गात्रे
gātre |
गात्राः
gātrāḥ |
Instrumental |
गात्रया
gātrayā |
गात्राभ्याम्
gātrābhyām |
गात्राभिः
gātrābhiḥ |
Dative |
गात्रायै
gātrāyai |
गात्राभ्याम्
gātrābhyām |
गात्राभ्यः
gātrābhyaḥ |
Ablative |
गात्रायाः
gātrāyāḥ |
गात्राभ्याम्
gātrābhyām |
गात्राभ्यः
gātrābhyaḥ |
Genitive |
गात्रायाः
gātrāyāḥ |
गात्रयोः
gātrayoḥ |
गात्राणाम्
gātrāṇām |
Locative |
गात्रायाम्
gātrāyām |
गात्रयोः
gātrayoḥ |
गात्रासु
gātrāsu |