| Singular | Dual | Plural |
Nominative |
गात्रकर्शनः
gātrakarśanaḥ
|
गात्रकर्शनौ
gātrakarśanau
|
गात्रकर्शनाः
gātrakarśanāḥ
|
Vocative |
गात्रकर्शन
gātrakarśana
|
गात्रकर्शनौ
gātrakarśanau
|
गात्रकर्शनाः
gātrakarśanāḥ
|
Accusative |
गात्रकर्शनम्
gātrakarśanam
|
गात्रकर्शनौ
gātrakarśanau
|
गात्रकर्शनान्
gātrakarśanān
|
Instrumental |
गात्रकर्शनेन
gātrakarśanena
|
गात्रकर्शनाभ्याम्
gātrakarśanābhyām
|
गात्रकर्शनैः
gātrakarśanaiḥ
|
Dative |
गात्रकर्शनाय
gātrakarśanāya
|
गात्रकर्शनाभ्याम्
gātrakarśanābhyām
|
गात्रकर्शनेभ्यः
gātrakarśanebhyaḥ
|
Ablative |
गात्रकर्शनात्
gātrakarśanāt
|
गात्रकर्शनाभ्याम्
gātrakarśanābhyām
|
गात्रकर्शनेभ्यः
gātrakarśanebhyaḥ
|
Genitive |
गात्रकर्शनस्य
gātrakarśanasya
|
गात्रकर्शनयोः
gātrakarśanayoḥ
|
गात्रकर्शनानाम्
gātrakarśanānām
|
Locative |
गात्रकर्शने
gātrakarśane
|
गात्रकर्शनयोः
gātrakarśanayoḥ
|
गात्रकर्शनेषु
gātrakarśaneṣu
|