| Singular | Dual | Plural |
Nominative |
गात्रकर्शना
gātrakarśanā
|
गात्रकर्शने
gātrakarśane
|
गात्रकर्शनाः
gātrakarśanāḥ
|
Vocative |
गात्रकर्शने
gātrakarśane
|
गात्रकर्शने
gātrakarśane
|
गात्रकर्शनाः
gātrakarśanāḥ
|
Accusative |
गात्रकर्शनाम्
gātrakarśanām
|
गात्रकर्शने
gātrakarśane
|
गात्रकर्शनाः
gātrakarśanāḥ
|
Instrumental |
गात्रकर्शनया
gātrakarśanayā
|
गात्रकर्शनाभ्याम्
gātrakarśanābhyām
|
गात्रकर्शनाभिः
gātrakarśanābhiḥ
|
Dative |
गात्रकर्शनायै
gātrakarśanāyai
|
गात्रकर्शनाभ्याम्
gātrakarśanābhyām
|
गात्रकर्शनाभ्यः
gātrakarśanābhyaḥ
|
Ablative |
गात्रकर्शनायाः
gātrakarśanāyāḥ
|
गात्रकर्शनाभ्याम्
gātrakarśanābhyām
|
गात्रकर्शनाभ्यः
gātrakarśanābhyaḥ
|
Genitive |
गात्रकर्शनायाः
gātrakarśanāyāḥ
|
गात्रकर्शनयोः
gātrakarśanayoḥ
|
गात्रकर्शनानाम्
gātrakarśanānām
|
Locative |
गात्रकर्शनायाम्
gātrakarśanāyām
|
गात्रकर्शनयोः
gātrakarśanayoḥ
|
गात्रकर्शनासु
gātrakarśanāsu
|