Sanskrit tools

Sanskrit declension


Declension of गात्रगुप्त gātragupta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गात्रगुप्तः gātraguptaḥ
गात्रगुप्तौ gātraguptau
गात्रगुप्ताः gātraguptāḥ
Vocative गात्रगुप्त gātragupta
गात्रगुप्तौ gātraguptau
गात्रगुप्ताः gātraguptāḥ
Accusative गात्रगुप्तम् gātraguptam
गात्रगुप्तौ gātraguptau
गात्रगुप्तान् gātraguptān
Instrumental गात्रगुप्तेन gātraguptena
गात्रगुप्ताभ्याम् gātraguptābhyām
गात्रगुप्तैः gātraguptaiḥ
Dative गात्रगुप्ताय gātraguptāya
गात्रगुप्ताभ्याम् gātraguptābhyām
गात्रगुप्तेभ्यः gātraguptebhyaḥ
Ablative गात्रगुप्तात् gātraguptāt
गात्रगुप्ताभ्याम् gātraguptābhyām
गात्रगुप्तेभ्यः gātraguptebhyaḥ
Genitive गात्रगुप्तस्य gātraguptasya
गात्रगुप्तयोः gātraguptayoḥ
गात्रगुप्तानाम् gātraguptānām
Locative गात्रगुप्ते gātragupte
गात्रगुप्तयोः gātraguptayoḥ
गात्रगुप्तेषु gātragupteṣu