| Singular | Dual | Plural |
Nominative |
गात्रभङ्गः
gātrabhaṅgaḥ
|
गात्रभङ्गौ
gātrabhaṅgau
|
गात्रभङ्गाः
gātrabhaṅgāḥ
|
Vocative |
गात्रभङ्ग
gātrabhaṅga
|
गात्रभङ्गौ
gātrabhaṅgau
|
गात्रभङ्गाः
gātrabhaṅgāḥ
|
Accusative |
गात्रभङ्गम्
gātrabhaṅgam
|
गात्रभङ्गौ
gātrabhaṅgau
|
गात्रभङ्गान्
gātrabhaṅgān
|
Instrumental |
गात्रभङ्गेण
gātrabhaṅgeṇa
|
गात्रभङ्गाभ्याम्
gātrabhaṅgābhyām
|
गात्रभङ्गैः
gātrabhaṅgaiḥ
|
Dative |
गात्रभङ्गाय
gātrabhaṅgāya
|
गात्रभङ्गाभ्याम्
gātrabhaṅgābhyām
|
गात्रभङ्गेभ्यः
gātrabhaṅgebhyaḥ
|
Ablative |
गात्रभङ्गात्
gātrabhaṅgāt
|
गात्रभङ्गाभ्याम्
gātrabhaṅgābhyām
|
गात्रभङ्गेभ्यः
gātrabhaṅgebhyaḥ
|
Genitive |
गात्रभङ्गस्य
gātrabhaṅgasya
|
गात्रभङ्गयोः
gātrabhaṅgayoḥ
|
गात्रभङ्गाणाम्
gātrabhaṅgāṇām
|
Locative |
गात्रभङ्गे
gātrabhaṅge
|
गात्रभङ्गयोः
gātrabhaṅgayoḥ
|
गात्रभङ्गेषु
gātrabhaṅgeṣu
|