Sanskrit tools

Sanskrit declension


Declension of गात्रयष्टि gātrayaṣṭi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गात्रयष्टिः gātrayaṣṭiḥ
गात्रयष्टी gātrayaṣṭī
गात्रयष्टयः gātrayaṣṭayaḥ
Vocative गात्रयष्टे gātrayaṣṭe
गात्रयष्टी gātrayaṣṭī
गात्रयष्टयः gātrayaṣṭayaḥ
Accusative गात्रयष्टिम् gātrayaṣṭim
गात्रयष्टी gātrayaṣṭī
गात्रयष्टीः gātrayaṣṭīḥ
Instrumental गात्रयष्ट्या gātrayaṣṭyā
गात्रयष्टिभ्याम् gātrayaṣṭibhyām
गात्रयष्टिभिः gātrayaṣṭibhiḥ
Dative गात्रयष्टये gātrayaṣṭaye
गात्रयष्ट्यै gātrayaṣṭyai
गात्रयष्टिभ्याम् gātrayaṣṭibhyām
गात्रयष्टिभ्यः gātrayaṣṭibhyaḥ
Ablative गात्रयष्टेः gātrayaṣṭeḥ
गात्रयष्ट्याः gātrayaṣṭyāḥ
गात्रयष्टिभ्याम् gātrayaṣṭibhyām
गात्रयष्टिभ्यः gātrayaṣṭibhyaḥ
Genitive गात्रयष्टेः gātrayaṣṭeḥ
गात्रयष्ट्याः gātrayaṣṭyāḥ
गात्रयष्ट्योः gātrayaṣṭyoḥ
गात्रयष्टीनाम् gātrayaṣṭīnām
Locative गात्रयष्टौ gātrayaṣṭau
गात्रयष्ट्याम् gātrayaṣṭyām
गात्रयष्ट्योः gātrayaṣṭyoḥ
गात्रयष्टिषु gātrayaṣṭiṣu