Sanskrit tools

Sanskrit declension


Declension of गात्रयष्टि gātrayaṣṭi, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गात्रयष्टि gātrayaṣṭi
गात्रयष्टिनी gātrayaṣṭinī
गात्रयष्टीनि gātrayaṣṭīni
Vocative गात्रयष्टे gātrayaṣṭe
गात्रयष्टि gātrayaṣṭi
गात्रयष्टिनी gātrayaṣṭinī
गात्रयष्टीनि gātrayaṣṭīni
Accusative गात्रयष्टि gātrayaṣṭi
गात्रयष्टिनी gātrayaṣṭinī
गात्रयष्टीनि gātrayaṣṭīni
Instrumental गात्रयष्टिना gātrayaṣṭinā
गात्रयष्टिभ्याम् gātrayaṣṭibhyām
गात्रयष्टिभिः gātrayaṣṭibhiḥ
Dative गात्रयष्टिने gātrayaṣṭine
गात्रयष्टिभ्याम् gātrayaṣṭibhyām
गात्रयष्टिभ्यः gātrayaṣṭibhyaḥ
Ablative गात्रयष्टिनः gātrayaṣṭinaḥ
गात्रयष्टिभ्याम् gātrayaṣṭibhyām
गात्रयष्टिभ्यः gātrayaṣṭibhyaḥ
Genitive गात्रयष्टिनः gātrayaṣṭinaḥ
गात्रयष्टिनोः gātrayaṣṭinoḥ
गात्रयष्टीनाम् gātrayaṣṭīnām
Locative गात्रयष्टिनि gātrayaṣṭini
गात्रयष्टिनोः gātrayaṣṭinoḥ
गात्रयष्टिषु gātrayaṣṭiṣu