Singular | Dual | Plural | |
Nominative |
गात्रयष्टि
gātrayaṣṭi |
गात्रयष्टिनी
gātrayaṣṭinī |
गात्रयष्टीनि
gātrayaṣṭīni |
Vocative |
गात्रयष्टे
gātrayaṣṭe गात्रयष्टि gātrayaṣṭi |
गात्रयष्टिनी
gātrayaṣṭinī |
गात्रयष्टीनि
gātrayaṣṭīni |
Accusative |
गात्रयष्टि
gātrayaṣṭi |
गात्रयष्टिनी
gātrayaṣṭinī |
गात्रयष्टीनि
gātrayaṣṭīni |
Instrumental |
गात्रयष्टिना
gātrayaṣṭinā |
गात्रयष्टिभ्याम्
gātrayaṣṭibhyām |
गात्रयष्टिभिः
gātrayaṣṭibhiḥ |
Dative |
गात्रयष्टिने
gātrayaṣṭine |
गात्रयष्टिभ्याम्
gātrayaṣṭibhyām |
गात्रयष्टिभ्यः
gātrayaṣṭibhyaḥ |
Ablative |
गात्रयष्टिनः
gātrayaṣṭinaḥ |
गात्रयष्टिभ्याम्
gātrayaṣṭibhyām |
गात्रयष्टिभ्यः
gātrayaṣṭibhyaḥ |
Genitive |
गात्रयष्टिनः
gātrayaṣṭinaḥ |
गात्रयष्टिनोः
gātrayaṣṭinoḥ |
गात्रयष्टीनाम्
gātrayaṣṭīnām |
Locative |
गात्रयष्टिनि
gātrayaṣṭini |
गात्रयष्टिनोः
gātrayaṣṭinoḥ |
गात्रयष्टिषु
gātrayaṣṭiṣu |