Sanskrit tools

Sanskrit declension


Declension of गात्रयुत gātrayuta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गात्रयुतम् gātrayutam
गात्रयुते gātrayute
गात्रयुतानि gātrayutāni
Vocative गात्रयुत gātrayuta
गात्रयुते gātrayute
गात्रयुतानि gātrayutāni
Accusative गात्रयुतम् gātrayutam
गात्रयुते gātrayute
गात्रयुतानि gātrayutāni
Instrumental गात्रयुतेन gātrayutena
गात्रयुताभ्याम् gātrayutābhyām
गात्रयुतैः gātrayutaiḥ
Dative गात्रयुताय gātrayutāya
गात्रयुताभ्याम् gātrayutābhyām
गात्रयुतेभ्यः gātrayutebhyaḥ
Ablative गात्रयुतात् gātrayutāt
गात्रयुताभ्याम् gātrayutābhyām
गात्रयुतेभ्यः gātrayutebhyaḥ
Genitive गात्रयुतस्य gātrayutasya
गात्रयुतयोः gātrayutayoḥ
गात्रयुतानाम् gātrayutānām
Locative गात्रयुते gātrayute
गात्रयुतयोः gātrayutayoḥ
गात्रयुतेषु gātrayuteṣu