| Singular | Dual | Plural |
Nominative |
गात्रयुतम्
gātrayutam
|
गात्रयुते
gātrayute
|
गात्रयुतानि
gātrayutāni
|
Vocative |
गात्रयुत
gātrayuta
|
गात्रयुते
gātrayute
|
गात्रयुतानि
gātrayutāni
|
Accusative |
गात्रयुतम्
gātrayutam
|
गात्रयुते
gātrayute
|
गात्रयुतानि
gātrayutāni
|
Instrumental |
गात्रयुतेन
gātrayutena
|
गात्रयुताभ्याम्
gātrayutābhyām
|
गात्रयुतैः
gātrayutaiḥ
|
Dative |
गात्रयुताय
gātrayutāya
|
गात्रयुताभ्याम्
gātrayutābhyām
|
गात्रयुतेभ्यः
gātrayutebhyaḥ
|
Ablative |
गात्रयुतात्
gātrayutāt
|
गात्रयुताभ्याम्
gātrayutābhyām
|
गात्रयुतेभ्यः
gātrayutebhyaḥ
|
Genitive |
गात्रयुतस्य
gātrayutasya
|
गात्रयुतयोः
gātrayutayoḥ
|
गात्रयुतानाम्
gātrayutānām
|
Locative |
गात्रयुते
gātrayute
|
गात्रयुतयोः
gātrayutayoḥ
|
गात्रयुतेषु
gātrayuteṣu
|