| Singular | Dual | Plural |
Nominative |
गात्ररुहम्
gātraruham
|
गात्ररुहे
gātraruhe
|
गात्ररुहाणि
gātraruhāṇi
|
Vocative |
गात्ररुह
gātraruha
|
गात्ररुहे
gātraruhe
|
गात्ररुहाणि
gātraruhāṇi
|
Accusative |
गात्ररुहम्
gātraruham
|
गात्ररुहे
gātraruhe
|
गात्ररुहाणि
gātraruhāṇi
|
Instrumental |
गात्ररुहेण
gātraruheṇa
|
गात्ररुहाभ्याम्
gātraruhābhyām
|
गात्ररुहैः
gātraruhaiḥ
|
Dative |
गात्ररुहाय
gātraruhāya
|
गात्ररुहाभ्याम्
gātraruhābhyām
|
गात्ररुहेभ्यः
gātraruhebhyaḥ
|
Ablative |
गात्ररुहात्
gātraruhāt
|
गात्ररुहाभ्याम्
gātraruhābhyām
|
गात्ररुहेभ्यः
gātraruhebhyaḥ
|
Genitive |
गात्ररुहस्य
gātraruhasya
|
गात्ररुहयोः
gātraruhayoḥ
|
गात्ररुहाणाम्
gātraruhāṇām
|
Locative |
गात्ररुहे
gātraruhe
|
गात्ररुहयोः
gātraruhayoḥ
|
गात्ररुहेषु
gātraruheṣu
|