| Singular | Dual | Plural |
Nominative |
गात्रवान्
gātravān
|
गात्रवन्तौ
gātravantau
|
गात्रवन्तः
gātravantaḥ
|
Vocative |
गात्रवन्
gātravan
|
गात्रवन्तौ
gātravantau
|
गात्रवन्तः
gātravantaḥ
|
Accusative |
गात्रवन्तम्
gātravantam
|
गात्रवन्तौ
gātravantau
|
गात्रवतः
gātravataḥ
|
Instrumental |
गात्रवता
gātravatā
|
गात्रवद्भ्याम्
gātravadbhyām
|
गात्रवद्भिः
gātravadbhiḥ
|
Dative |
गात्रवते
gātravate
|
गात्रवद्भ्याम्
gātravadbhyām
|
गात्रवद्भ्यः
gātravadbhyaḥ
|
Ablative |
गात्रवतः
gātravataḥ
|
गात्रवद्भ्याम्
gātravadbhyām
|
गात्रवद्भ्यः
gātravadbhyaḥ
|
Genitive |
गात्रवतः
gātravataḥ
|
गात्रवतोः
gātravatoḥ
|
गात्रवताम्
gātravatām
|
Locative |
गात्रवति
gātravati
|
गात्रवतोः
gātravatoḥ
|
गात्रवत्सु
gātravatsu
|