Sanskrit tools

Sanskrit declension


Declension of गात्रवत् gātravat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative गात्रवत् gātravat
गात्रवती gātravatī
गात्रवन्ति gātravanti
Vocative गात्रवत् gātravat
गात्रवती gātravatī
गात्रवन्ति gātravanti
Accusative गात्रवत् gātravat
गात्रवती gātravatī
गात्रवन्ति gātravanti
Instrumental गात्रवता gātravatā
गात्रवद्भ्याम् gātravadbhyām
गात्रवद्भिः gātravadbhiḥ
Dative गात्रवते gātravate
गात्रवद्भ्याम् gātravadbhyām
गात्रवद्भ्यः gātravadbhyaḥ
Ablative गात्रवतः gātravataḥ
गात्रवद्भ्याम् gātravadbhyām
गात्रवद्भ्यः gātravadbhyaḥ
Genitive गात्रवतः gātravataḥ
गात्रवतोः gātravatoḥ
गात्रवताम् gātravatām
Locative गात्रवति gātravati
गात्रवतोः gātravatoḥ
गात्रवत्सु gātravatsu