Singular | Dual | Plural | |
Nominative |
गात्रवत्
gātravat |
गात्रवती
gātravatī |
गात्रवन्ति
gātravanti |
Vocative |
गात्रवत्
gātravat |
गात्रवती
gātravatī |
गात्रवन्ति
gātravanti |
Accusative |
गात्रवत्
gātravat |
गात्रवती
gātravatī |
गात्रवन्ति
gātravanti |
Instrumental |
गात्रवता
gātravatā |
गात्रवद्भ्याम्
gātravadbhyām |
गात्रवद्भिः
gātravadbhiḥ |
Dative |
गात्रवते
gātravate |
गात्रवद्भ्याम्
gātravadbhyām |
गात्रवद्भ्यः
gātravadbhyaḥ |
Ablative |
गात्रवतः
gātravataḥ |
गात्रवद्भ्याम्
gātravadbhyām |
गात्रवद्भ्यः
gātravadbhyaḥ |
Genitive |
गात्रवतः
gātravataḥ |
गात्रवतोः
gātravatoḥ |
गात्रवताम्
gātravatām |
Locative |
गात्रवति
gātravati |
गात्रवतोः
gātravatoḥ |
गात्रवत्सु
gātravatsu |