| Singular | Dual | Plural |
Nominative |
गात्रवैरूप्यता
gātravairūpyatā
|
गात्रवैरूप्यते
gātravairūpyate
|
गात्रवैरूप्यताः
gātravairūpyatāḥ
|
Vocative |
गात्रवैरूप्यते
gātravairūpyate
|
गात्रवैरूप्यते
gātravairūpyate
|
गात्रवैरूप्यताः
gātravairūpyatāḥ
|
Accusative |
गात्रवैरूप्यताम्
gātravairūpyatām
|
गात्रवैरूप्यते
gātravairūpyate
|
गात्रवैरूप्यताः
gātravairūpyatāḥ
|
Instrumental |
गात्रवैरूप्यतया
gātravairūpyatayā
|
गात्रवैरूप्यताभ्याम्
gātravairūpyatābhyām
|
गात्रवैरूप्यताभिः
gātravairūpyatābhiḥ
|
Dative |
गात्रवैरूप्यतायै
gātravairūpyatāyai
|
गात्रवैरूप्यताभ्याम्
gātravairūpyatābhyām
|
गात्रवैरूप्यताभ्यः
gātravairūpyatābhyaḥ
|
Ablative |
गात्रवैरूप्यतायाः
gātravairūpyatāyāḥ
|
गात्रवैरूप्यताभ्याम्
gātravairūpyatābhyām
|
गात्रवैरूप्यताभ्यः
gātravairūpyatābhyaḥ
|
Genitive |
गात्रवैरूप्यतायाः
gātravairūpyatāyāḥ
|
गात्रवैरूप्यतयोः
gātravairūpyatayoḥ
|
गात्रवैरूप्यतानाम्
gātravairūpyatānām
|
Locative |
गात्रवैरूप्यतायाम्
gātravairūpyatāyām
|
गात्रवैरूप्यतयोः
gātravairūpyatayoḥ
|
गात्रवैरूप्यतासु
gātravairūpyatāsu
|