Sanskrit tools

Sanskrit declension


Declension of गात्रशोषण gātraśoṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गात्रशोषणम् gātraśoṣaṇam
गात्रशोषणे gātraśoṣaṇe
गात्रशोषणानि gātraśoṣaṇāni
Vocative गात्रशोषण gātraśoṣaṇa
गात्रशोषणे gātraśoṣaṇe
गात्रशोषणानि gātraśoṣaṇāni
Accusative गात्रशोषणम् gātraśoṣaṇam
गात्रशोषणे gātraśoṣaṇe
गात्रशोषणानि gātraśoṣaṇāni
Instrumental गात्रशोषणेन gātraśoṣaṇena
गात्रशोषणाभ्याम् gātraśoṣaṇābhyām
गात्रशोषणैः gātraśoṣaṇaiḥ
Dative गात्रशोषणाय gātraśoṣaṇāya
गात्रशोषणाभ्याम् gātraśoṣaṇābhyām
गात्रशोषणेभ्यः gātraśoṣaṇebhyaḥ
Ablative गात्रशोषणात् gātraśoṣaṇāt
गात्रशोषणाभ्याम् gātraśoṣaṇābhyām
गात्रशोषणेभ्यः gātraśoṣaṇebhyaḥ
Genitive गात्रशोषणस्य gātraśoṣaṇasya
गात्रशोषणयोः gātraśoṣaṇayoḥ
गात्रशोषणानाम् gātraśoṣaṇānām
Locative गात्रशोषणे gātraśoṣaṇe
गात्रशोषणयोः gātraśoṣaṇayoḥ
गात्रशोषणेषु gātraśoṣaṇeṣu