| Singular | Dual | Plural |
Nominative |
गात्रसंकोची
gātrasaṁkocī
|
गात्रसंकोचिनौ
gātrasaṁkocinau
|
गात्रसंकोचिनः
gātrasaṁkocinaḥ
|
Vocative |
गात्रसंकोचिन्
gātrasaṁkocin
|
गात्रसंकोचिनौ
gātrasaṁkocinau
|
गात्रसंकोचिनः
gātrasaṁkocinaḥ
|
Accusative |
गात्रसंकोचिनम्
gātrasaṁkocinam
|
गात्रसंकोचिनौ
gātrasaṁkocinau
|
गात्रसंकोचिनः
gātrasaṁkocinaḥ
|
Instrumental |
गात्रसंकोचिना
gātrasaṁkocinā
|
गात्रसंकोचिभ्याम्
gātrasaṁkocibhyām
|
गात्रसंकोचिभिः
gātrasaṁkocibhiḥ
|
Dative |
गात्रसंकोचिने
gātrasaṁkocine
|
गात्रसंकोचिभ्याम्
gātrasaṁkocibhyām
|
गात्रसंकोचिभ्यः
gātrasaṁkocibhyaḥ
|
Ablative |
गात्रसंकोचिनः
gātrasaṁkocinaḥ
|
गात्रसंकोचिभ्याम्
gātrasaṁkocibhyām
|
गात्रसंकोचिभ्यः
gātrasaṁkocibhyaḥ
|
Genitive |
गात्रसंकोचिनः
gātrasaṁkocinaḥ
|
गात्रसंकोचिनोः
gātrasaṁkocinoḥ
|
गात्रसंकोचिनाम्
gātrasaṁkocinām
|
Locative |
गात्रसंकोचिनि
gātrasaṁkocini
|
गात्रसंकोचिनोः
gātrasaṁkocinoḥ
|
गात्रसंकोचिषु
gātrasaṁkociṣu
|