Sanskrit tools

Sanskrit declension


Declension of गात्रसंकोचिन् gātrasaṁkocin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative गात्रसंकोची gātrasaṁkocī
गात्रसंकोचिनौ gātrasaṁkocinau
गात्रसंकोचिनः gātrasaṁkocinaḥ
Vocative गात्रसंकोचिन् gātrasaṁkocin
गात्रसंकोचिनौ gātrasaṁkocinau
गात्रसंकोचिनः gātrasaṁkocinaḥ
Accusative गात्रसंकोचिनम् gātrasaṁkocinam
गात्रसंकोचिनौ gātrasaṁkocinau
गात्रसंकोचिनः gātrasaṁkocinaḥ
Instrumental गात्रसंकोचिना gātrasaṁkocinā
गात्रसंकोचिभ्याम् gātrasaṁkocibhyām
गात्रसंकोचिभिः gātrasaṁkocibhiḥ
Dative गात्रसंकोचिने gātrasaṁkocine
गात्रसंकोचिभ्याम् gātrasaṁkocibhyām
गात्रसंकोचिभ्यः gātrasaṁkocibhyaḥ
Ablative गात्रसंकोचिनः gātrasaṁkocinaḥ
गात्रसंकोचिभ्याम् gātrasaṁkocibhyām
गात्रसंकोचिभ्यः gātrasaṁkocibhyaḥ
Genitive गात्रसंकोचिनः gātrasaṁkocinaḥ
गात्रसंकोचिनोः gātrasaṁkocinoḥ
गात्रसंकोचिनाम् gātrasaṁkocinām
Locative गात्रसंकोचिनि gātrasaṁkocini
गात्रसंकोचिनोः gātrasaṁkocinoḥ
गात्रसंकोचिषु gātrasaṁkociṣu