| Singular | Dual | Plural |
Nominative |
गात्रसम्प्लवः
gātrasamplavaḥ
|
गात्रसम्प्लवौ
gātrasamplavau
|
गात्रसम्प्लवाः
gātrasamplavāḥ
|
Vocative |
गात्रसम्प्लव
gātrasamplava
|
गात्रसम्प्लवौ
gātrasamplavau
|
गात्रसम्प्लवाः
gātrasamplavāḥ
|
Accusative |
गात्रसम्प्लवम्
gātrasamplavam
|
गात्रसम्प्लवौ
gātrasamplavau
|
गात्रसम्प्लवान्
gātrasamplavān
|
Instrumental |
गात्रसम्प्लवेन
gātrasamplavena
|
गात्रसम्प्लवाभ्याम्
gātrasamplavābhyām
|
गात्रसम्प्लवैः
gātrasamplavaiḥ
|
Dative |
गात्रसम्प्लवाय
gātrasamplavāya
|
गात्रसम्प्लवाभ्याम्
gātrasamplavābhyām
|
गात्रसम्प्लवेभ्यः
gātrasamplavebhyaḥ
|
Ablative |
गात्रसम्प्लवात्
gātrasamplavāt
|
गात्रसम्प्लवाभ्याम्
gātrasamplavābhyām
|
गात्रसम्प्लवेभ्यः
gātrasamplavebhyaḥ
|
Genitive |
गात्रसम्प्लवस्य
gātrasamplavasya
|
गात्रसम्प्लवयोः
gātrasamplavayoḥ
|
गात्रसम्प्लवानाम्
gātrasamplavānām
|
Locative |
गात्रसम्प्लवे
gātrasamplave
|
गात्रसम्प्लवयोः
gātrasamplavayoḥ
|
गात्रसम्प्लवेषु
gātrasamplaveṣu
|