Sanskrit tools

Sanskrit declension


Declension of गात्रसम्प्लव gātrasamplava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गात्रसम्प्लवः gātrasamplavaḥ
गात्रसम्प्लवौ gātrasamplavau
गात्रसम्प्लवाः gātrasamplavāḥ
Vocative गात्रसम्प्लव gātrasamplava
गात्रसम्प्लवौ gātrasamplavau
गात्रसम्प्लवाः gātrasamplavāḥ
Accusative गात्रसम्प्लवम् gātrasamplavam
गात्रसम्प्लवौ gātrasamplavau
गात्रसम्प्लवान् gātrasamplavān
Instrumental गात्रसम्प्लवेन gātrasamplavena
गात्रसम्प्लवाभ्याम् gātrasamplavābhyām
गात्रसम्प्लवैः gātrasamplavaiḥ
Dative गात्रसम्प्लवाय gātrasamplavāya
गात्रसम्प्लवाभ्याम् gātrasamplavābhyām
गात्रसम्प्लवेभ्यः gātrasamplavebhyaḥ
Ablative गात्रसम्प्लवात् gātrasamplavāt
गात्रसम्प्लवाभ्याम् gātrasamplavābhyām
गात्रसम्प्लवेभ्यः gātrasamplavebhyaḥ
Genitive गात्रसम्प्लवस्य gātrasamplavasya
गात्रसम्प्लवयोः gātrasamplavayoḥ
गात्रसम्प्लवानाम् gātrasamplavānām
Locative गात्रसम्प्लवे gātrasamplave
गात्रसम्प्लवयोः gātrasamplavayoḥ
गात्रसम्प्लवेषु gātrasamplaveṣu