| Singular | Dual | Plural |
Nominative |
गात्रावरणम्
gātrāvaraṇam
|
गात्रावरणे
gātrāvaraṇe
|
गात्रावरणानि
gātrāvaraṇāni
|
Vocative |
गात्रावरण
gātrāvaraṇa
|
गात्रावरणे
gātrāvaraṇe
|
गात्रावरणानि
gātrāvaraṇāni
|
Accusative |
गात्रावरणम्
gātrāvaraṇam
|
गात्रावरणे
gātrāvaraṇe
|
गात्रावरणानि
gātrāvaraṇāni
|
Instrumental |
गात्रावरणेन
gātrāvaraṇena
|
गात्रावरणाभ्याम्
gātrāvaraṇābhyām
|
गात्रावरणैः
gātrāvaraṇaiḥ
|
Dative |
गात्रावरणाय
gātrāvaraṇāya
|
गात्रावरणाभ्याम्
gātrāvaraṇābhyām
|
गात्रावरणेभ्यः
gātrāvaraṇebhyaḥ
|
Ablative |
गात्रावरणात्
gātrāvaraṇāt
|
गात्रावरणाभ्याम्
gātrāvaraṇābhyām
|
गात्रावरणेभ्यः
gātrāvaraṇebhyaḥ
|
Genitive |
गात्रावरणस्य
gātrāvaraṇasya
|
गात्रावरणयोः
gātrāvaraṇayoḥ
|
गात्रावरणानाम्
gātrāvaraṇānām
|
Locative |
गात्रावरणे
gātrāvaraṇe
|
गात्रावरणयोः
gātrāvaraṇayoḥ
|
गात्रावरणेषु
gātrāvaraṇeṣu
|