Singular | Dual | Plural | |
Nominative |
गात्रिका
gātrikā |
गात्रिके
gātrike |
गात्रिकाः
gātrikāḥ |
Vocative |
गात्रिके
gātrike |
गात्रिके
gātrike |
गात्रिकाः
gātrikāḥ |
Accusative |
गात्रिकाम्
gātrikām |
गात्रिके
gātrike |
गात्रिकाः
gātrikāḥ |
Instrumental |
गात्रिकया
gātrikayā |
गात्रिकाभ्याम्
gātrikābhyām |
गात्रिकाभिः
gātrikābhiḥ |
Dative |
गात्रिकायै
gātrikāyai |
गात्रिकाभ्याम्
gātrikābhyām |
गात्रिकाभ्यः
gātrikābhyaḥ |
Ablative |
गात्रिकायाः
gātrikāyāḥ |
गात्रिकाभ्याम्
gātrikābhyām |
गात्रिकाभ्यः
gātrikābhyaḥ |
Genitive |
गात्रिकायाः
gātrikāyāḥ |
गात्रिकयोः
gātrikayoḥ |
गात्रिकाणाम्
gātrikāṇām |
Locative |
गात्रिकायाम्
gātrikāyām |
गात्रिकयोः
gātrikayoḥ |
गात्रिकासु
gātrikāsu |