| Singular | Dual | Plural |
Nominative |
गात्रिकाग्रन्थिः
gātrikāgranthiḥ
|
गात्रिकाग्रन्थी
gātrikāgranthī
|
गात्रिकाग्रन्थयः
gātrikāgranthayaḥ
|
Vocative |
गात्रिकाग्रन्थे
gātrikāgranthe
|
गात्रिकाग्रन्थी
gātrikāgranthī
|
गात्रिकाग्रन्थयः
gātrikāgranthayaḥ
|
Accusative |
गात्रिकाग्रन्थिम्
gātrikāgranthim
|
गात्रिकाग्रन्थी
gātrikāgranthī
|
गात्रिकाग्रन्थीन्
gātrikāgranthīn
|
Instrumental |
गात्रिकाग्रन्थिना
gātrikāgranthinā
|
गात्रिकाग्रन्थिभ्याम्
gātrikāgranthibhyām
|
गात्रिकाग्रन्थिभिः
gātrikāgranthibhiḥ
|
Dative |
गात्रिकाग्रन्थये
gātrikāgranthaye
|
गात्रिकाग्रन्थिभ्याम्
gātrikāgranthibhyām
|
गात्रिकाग्रन्थिभ्यः
gātrikāgranthibhyaḥ
|
Ablative |
गात्रिकाग्रन्थेः
gātrikāgrantheḥ
|
गात्रिकाग्रन्थिभ्याम्
gātrikāgranthibhyām
|
गात्रिकाग्रन्थिभ्यः
gātrikāgranthibhyaḥ
|
Genitive |
गात्रिकाग्रन्थेः
gātrikāgrantheḥ
|
गात्रिकाग्रन्थ्योः
gātrikāgranthyoḥ
|
गात्रिकाग्रन्थीनाम्
gātrikāgranthīnām
|
Locative |
गात्रिकाग्रन्थौ
gātrikāgranthau
|
गात्रिकाग्रन्थ्योः
gātrikāgranthyoḥ
|
गात्रिकाग्रन्थिषु
gātrikāgranthiṣu
|