| Singular | Dual | Plural | |
| Nominative |
गातुः
gātuḥ |
गातू
gātū |
गातवः
gātavaḥ |
| Vocative |
गातो
gāto |
गातू
gātū |
गातवः
gātavaḥ |
| Accusative |
गातुम्
gātum |
गातू
gātū |
गातून्
gātūn |
| Instrumental |
गातुना
gātunā |
गातुभ्याम्
gātubhyām |
गातुभिः
gātubhiḥ |
| Dative |
गातवे
gātave |
गातुभ्याम्
gātubhyām |
गातुभ्यः
gātubhyaḥ |
| Ablative |
गातोः
gātoḥ |
गातुभ्याम्
gātubhyām |
गातुभ्यः
gātubhyaḥ |
| Genitive |
गातोः
gātoḥ |
गात्वोः
gātvoḥ |
गातूनाम्
gātūnām |
| Locative |
गातौ
gātau |
गात्वोः
gātvoḥ |
गातुषु
gātuṣu |