Singular | Dual | Plural | |
Nominative |
गातुः
gātuḥ |
गातू
gātū |
गातवः
gātavaḥ |
Vocative |
गातो
gāto |
गातू
gātū |
गातवः
gātavaḥ |
Accusative |
गातुम्
gātum |
गातू
gātū |
गातून्
gātūn |
Instrumental |
गातुना
gātunā |
गातुभ्याम्
gātubhyām |
गातुभिः
gātubhiḥ |
Dative |
गातवे
gātave |
गातुभ्याम्
gātubhyām |
गातुभ्यः
gātubhyaḥ |
Ablative |
गातोः
gātoḥ |
गातुभ्याम्
gātubhyām |
गातुभ्यः
gātubhyaḥ |
Genitive |
गातोः
gātoḥ |
गात्वोः
gātvoḥ |
गातूनाम्
gātūnām |
Locative |
गातौ
gātau |
गात्वोः
gātvoḥ |
गातुषु
gātuṣu |