Sanskrit tools

Sanskrit declension


Declension of गातु gātu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गातुः gātuḥ
गातू gātū
गातवः gātavaḥ
Vocative गातो gāto
गातू gātū
गातवः gātavaḥ
Accusative गातुम् gātum
गातू gātū
गातून् gātūn
Instrumental गातुना gātunā
गातुभ्याम् gātubhyām
गातुभिः gātubhiḥ
Dative गातवे gātave
गातुभ्याम् gātubhyām
गातुभ्यः gātubhyaḥ
Ablative गातोः gātoḥ
गातुभ्याम् gātubhyām
गातुभ्यः gātubhyaḥ
Genitive गातोः gātoḥ
गात्वोः gātvoḥ
गातूनाम् gātūnām
Locative गातौ gātau
गात्वोः gātvoḥ
गातुषु gātuṣu