Singular | Dual | Plural | |
Nominative |
गाथकः
gāthakaḥ |
गाथकौ
gāthakau |
गाथकाः
gāthakāḥ |
Vocative |
गाथक
gāthaka |
गाथकौ
gāthakau |
गाथकाः
gāthakāḥ |
Accusative |
गाथकम्
gāthakam |
गाथकौ
gāthakau |
गाथकान्
gāthakān |
Instrumental |
गाथकेन
gāthakena |
गाथकाभ्याम्
gāthakābhyām |
गाथकैः
gāthakaiḥ |
Dative |
गाथकाय
gāthakāya |
गाथकाभ्याम्
gāthakābhyām |
गाथकेभ्यः
gāthakebhyaḥ |
Ablative |
गाथकात्
gāthakāt |
गाथकाभ्याम्
gāthakābhyām |
गाथकेभ्यः
gāthakebhyaḥ |
Genitive |
गाथकस्य
gāthakasya |
गाथकयोः
gāthakayoḥ |
गाथकानाम्
gāthakānām |
Locative |
गाथके
gāthake |
गाथकयोः
gāthakayoḥ |
गाथकेषु
gāthakeṣu |