Sanskrit tools

Sanskrit declension


Declension of गाथक gāthaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गाथकः gāthakaḥ
गाथकौ gāthakau
गाथकाः gāthakāḥ
Vocative गाथक gāthaka
गाथकौ gāthakau
गाथकाः gāthakāḥ
Accusative गाथकम् gāthakam
गाथकौ gāthakau
गाथकान् gāthakān
Instrumental गाथकेन gāthakena
गाथकाभ्याम् gāthakābhyām
गाथकैः gāthakaiḥ
Dative गाथकाय gāthakāya
गाथकाभ्याम् gāthakābhyām
गाथकेभ्यः gāthakebhyaḥ
Ablative गाथकात् gāthakāt
गाथकाभ्याम् gāthakābhyām
गाथकेभ्यः gāthakebhyaḥ
Genitive गाथकस्य gāthakasya
गाथकयोः gāthakayoḥ
गाथकानाम् gāthakānām
Locative गाथके gāthake
गाथकयोः gāthakayoḥ
गाथकेषु gāthakeṣu