Singular | Dual | Plural | |
Nominative |
गाथिका
gāthikā |
गाथिके
gāthike |
गाथिकाः
gāthikāḥ |
Vocative |
गाथिके
gāthike |
गाथिके
gāthike |
गाथिकाः
gāthikāḥ |
Accusative |
गाथिकाम्
gāthikām |
गाथिके
gāthike |
गाथिकाः
gāthikāḥ |
Instrumental |
गाथिकया
gāthikayā |
गाथिकाभ्याम्
gāthikābhyām |
गाथिकाभिः
gāthikābhiḥ |
Dative |
गाथिकायै
gāthikāyai |
गाथिकाभ्याम्
gāthikābhyām |
गाथिकाभ्यः
gāthikābhyaḥ |
Ablative |
गाथिकायाः
gāthikāyāḥ |
गाथिकाभ्याम्
gāthikābhyām |
गाथिकाभ्यः
gāthikābhyaḥ |
Genitive |
गाथिकायाः
gāthikāyāḥ |
गाथिकयोः
gāthikayoḥ |
गाथिकानाम्
gāthikānām |
Locative |
गाथिकायाम्
gāthikāyām |
गाथिकयोः
gāthikayoḥ |
गाथिकासु
gāthikāsu |