Singular | Dual | Plural | |
Nominative |
गाथी
gāthī |
गाथिनौ
gāthinau |
गाथिनः
gāthinaḥ |
Vocative |
गाथिन्
gāthin |
गाथिनौ
gāthinau |
गाथिनः
gāthinaḥ |
Accusative |
गाथिनम्
gāthinam |
गाथिनौ
gāthinau |
गाथिनः
gāthinaḥ |
Instrumental |
गाथिना
gāthinā |
गाथिभ्याम्
gāthibhyām |
गाथिभिः
gāthibhiḥ |
Dative |
गाथिने
gāthine |
गाथिभ्याम्
gāthibhyām |
गाथिभ्यः
gāthibhyaḥ |
Ablative |
गाथिनः
gāthinaḥ |
गाथिभ्याम्
gāthibhyām |
गाथिभ्यः
gāthibhyaḥ |
Genitive |
गाथिनः
gāthinaḥ |
गाथिनोः
gāthinoḥ |
गाथिनाम्
gāthinām |
Locative |
गाथिनि
gāthini |
गाथिनोः
gāthinoḥ |
गाथिषु
gāthiṣu |