| Singular | Dual | Plural |
Nominative |
गाधिनगरम्
gādhinagaram
|
गाधिनगरे
gādhinagare
|
गाधिनगराणि
gādhinagarāṇi
|
Vocative |
गाधिनगर
gādhinagara
|
गाधिनगरे
gādhinagare
|
गाधिनगराणि
gādhinagarāṇi
|
Accusative |
गाधिनगरम्
gādhinagaram
|
गाधिनगरे
gādhinagare
|
गाधिनगराणि
gādhinagarāṇi
|
Instrumental |
गाधिनगरेण
gādhinagareṇa
|
गाधिनगराभ्याम्
gādhinagarābhyām
|
गाधिनगरैः
gādhinagaraiḥ
|
Dative |
गाधिनगराय
gādhinagarāya
|
गाधिनगराभ्याम्
gādhinagarābhyām
|
गाधिनगरेभ्यः
gādhinagarebhyaḥ
|
Ablative |
गाधिनगरात्
gādhinagarāt
|
गाधिनगराभ्याम्
gādhinagarābhyām
|
गाधिनगरेभ्यः
gādhinagarebhyaḥ
|
Genitive |
गाधिनगरस्य
gādhinagarasya
|
गाधिनगरयोः
gādhinagarayoḥ
|
गाधिनगराणाम्
gādhinagarāṇām
|
Locative |
गाधिनगरे
gādhinagare
|
गाधिनगरयोः
gādhinagarayoḥ
|
गाधिनगरेषु
gādhinagareṣu
|