Sanskrit tools

Sanskrit declension


Declension of गाधिनगर gādhinagara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गाधिनगरम् gādhinagaram
गाधिनगरे gādhinagare
गाधिनगराणि gādhinagarāṇi
Vocative गाधिनगर gādhinagara
गाधिनगरे gādhinagare
गाधिनगराणि gādhinagarāṇi
Accusative गाधिनगरम् gādhinagaram
गाधिनगरे gādhinagare
गाधिनगराणि gādhinagarāṇi
Instrumental गाधिनगरेण gādhinagareṇa
गाधिनगराभ्याम् gādhinagarābhyām
गाधिनगरैः gādhinagaraiḥ
Dative गाधिनगराय gādhinagarāya
गाधिनगराभ्याम् gādhinagarābhyām
गाधिनगरेभ्यः gādhinagarebhyaḥ
Ablative गाधिनगरात् gādhinagarāt
गाधिनगराभ्याम् gādhinagarābhyām
गाधिनगरेभ्यः gādhinagarebhyaḥ
Genitive गाधिनगरस्य gādhinagarasya
गाधिनगरयोः gādhinagarayoḥ
गाधिनगराणाम् gādhinagarāṇām
Locative गाधिनगरे gādhinagare
गाधिनगरयोः gādhinagarayoḥ
गाधिनगरेषु gādhinagareṣu