| Singular | Dual | Plural |
Nominative |
गाधिपुत्रः
gādhiputraḥ
|
गाधिपुत्रौ
gādhiputrau
|
गाधिपुत्राः
gādhiputrāḥ
|
Vocative |
गाधिपुत्र
gādhiputra
|
गाधिपुत्रौ
gādhiputrau
|
गाधिपुत्राः
gādhiputrāḥ
|
Accusative |
गाधिपुत्रम्
gādhiputram
|
गाधिपुत्रौ
gādhiputrau
|
गाधिपुत्रान्
gādhiputrān
|
Instrumental |
गाधिपुत्रेण
gādhiputreṇa
|
गाधिपुत्राभ्याम्
gādhiputrābhyām
|
गाधिपुत्रैः
gādhiputraiḥ
|
Dative |
गाधिपुत्राय
gādhiputrāya
|
गाधिपुत्राभ्याम्
gādhiputrābhyām
|
गाधिपुत्रेभ्यः
gādhiputrebhyaḥ
|
Ablative |
गाधिपुत्रात्
gādhiputrāt
|
गाधिपुत्राभ्याम्
gādhiputrābhyām
|
गाधिपुत्रेभ्यः
gādhiputrebhyaḥ
|
Genitive |
गाधिपुत्रस्य
gādhiputrasya
|
गाधिपुत्रयोः
gādhiputrayoḥ
|
गाधिपुत्राणाम्
gādhiputrāṇām
|
Locative |
गाधिपुत्रे
gādhiputre
|
गाधिपुत्रयोः
gādhiputrayoḥ
|
गाधिपुत्रेषु
gādhiputreṣu
|