| Singular | Dual | Plural |
Nominative |
गाधिपुरम्
gādhipuram
|
गाधिपुरे
gādhipure
|
गाधिपुराणि
gādhipurāṇi
|
Vocative |
गाधिपुर
gādhipura
|
गाधिपुरे
gādhipure
|
गाधिपुराणि
gādhipurāṇi
|
Accusative |
गाधिपुरम्
gādhipuram
|
गाधिपुरे
gādhipure
|
गाधिपुराणि
gādhipurāṇi
|
Instrumental |
गाधिपुरेण
gādhipureṇa
|
गाधिपुराभ्याम्
gādhipurābhyām
|
गाधिपुरैः
gādhipuraiḥ
|
Dative |
गाधिपुराय
gādhipurāya
|
गाधिपुराभ्याम्
gādhipurābhyām
|
गाधिपुरेभ्यः
gādhipurebhyaḥ
|
Ablative |
गाधिपुरात्
gādhipurāt
|
गाधिपुराभ्याम्
gādhipurābhyām
|
गाधिपुरेभ्यः
gādhipurebhyaḥ
|
Genitive |
गाधिपुरस्य
gādhipurasya
|
गाधिपुरयोः
gādhipurayoḥ
|
गाधिपुराणाम्
gādhipurāṇām
|
Locative |
गाधिपुरे
gādhipure
|
गाधिपुरयोः
gādhipurayoḥ
|
गाधिपुरेषु
gādhipureṣu
|