Sanskrit tools

Sanskrit declension


Declension of गाधिसूनु gādhisūnu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गाधिसूनुः gādhisūnuḥ
गाधिसूनू gādhisūnū
गाधिसूनवः gādhisūnavaḥ
Vocative गाधिसूनो gādhisūno
गाधिसूनू gādhisūnū
गाधिसूनवः gādhisūnavaḥ
Accusative गाधिसूनुम् gādhisūnum
गाधिसूनू gādhisūnū
गाधिसूनून् gādhisūnūn
Instrumental गाधिसूनुना gādhisūnunā
गाधिसूनुभ्याम् gādhisūnubhyām
गाधिसूनुभिः gādhisūnubhiḥ
Dative गाधिसूनवे gādhisūnave
गाधिसूनुभ्याम् gādhisūnubhyām
गाधिसूनुभ्यः gādhisūnubhyaḥ
Ablative गाधिसूनोः gādhisūnoḥ
गाधिसूनुभ्याम् gādhisūnubhyām
गाधिसूनुभ्यः gādhisūnubhyaḥ
Genitive गाधिसूनोः gādhisūnoḥ
गाधिसून्वोः gādhisūnvoḥ
गाधिसूनूनाम् gādhisūnūnām
Locative गाधिसूनौ gādhisūnau
गाधिसून्वोः gādhisūnvoḥ
गाधिसूनुषु gādhisūnuṣu