| Singular | Dual | Plural |
Nominative |
गाधिसूनुः
gādhisūnuḥ
|
गाधिसूनू
gādhisūnū
|
गाधिसूनवः
gādhisūnavaḥ
|
Vocative |
गाधिसूनो
gādhisūno
|
गाधिसूनू
gādhisūnū
|
गाधिसूनवः
gādhisūnavaḥ
|
Accusative |
गाधिसूनुम्
gādhisūnum
|
गाधिसूनू
gādhisūnū
|
गाधिसूनून्
gādhisūnūn
|
Instrumental |
गाधिसूनुना
gādhisūnunā
|
गाधिसूनुभ्याम्
gādhisūnubhyām
|
गाधिसूनुभिः
gādhisūnubhiḥ
|
Dative |
गाधिसूनवे
gādhisūnave
|
गाधिसूनुभ्याम्
gādhisūnubhyām
|
गाधिसूनुभ्यः
gādhisūnubhyaḥ
|
Ablative |
गाधिसूनोः
gādhisūnoḥ
|
गाधिसूनुभ्याम्
gādhisūnubhyām
|
गाधिसूनुभ्यः
gādhisūnubhyaḥ
|
Genitive |
गाधिसूनोः
gādhisūnoḥ
|
गाधिसून्वोः
gādhisūnvoḥ
|
गाधिसूनूनाम्
gādhisūnūnām
|
Locative |
गाधिसूनौ
gādhisūnau
|
गाधिसून्वोः
gādhisūnvoḥ
|
गाधिसूनुषु
gādhisūnuṣu
|