Sanskrit tools

Sanskrit declension


Declension of गाधेय gādheya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गाधेयः gādheyaḥ
गाधेयौ gādheyau
गाधेयाः gādheyāḥ
Vocative गाधेय gādheya
गाधेयौ gādheyau
गाधेयाः gādheyāḥ
Accusative गाधेयम् gādheyam
गाधेयौ gādheyau
गाधेयान् gādheyān
Instrumental गाधेयेन gādheyena
गाधेयाभ्याम् gādheyābhyām
गाधेयैः gādheyaiḥ
Dative गाधेयाय gādheyāya
गाधेयाभ्याम् gādheyābhyām
गाधेयेभ्यः gādheyebhyaḥ
Ablative गाधेयात् gādheyāt
गाधेयाभ्याम् gādheyābhyām
गाधेयेभ्यः gādheyebhyaḥ
Genitive गाधेयस्य gādheyasya
गाधेययोः gādheyayoḥ
गाधेयानाम् gādheyānām
Locative गाधेये gādheye
गाधेययोः gādheyayoḥ
गाधेयेषु gādheyeṣu